विधिलिङ् लकारः
From Wikipedia
     विधिलिङ्लकारः - वर्तमानकालः (आज्ञार्थः)
           एक वचनम्     द्वि वचनम्      बहु वचनम्
प्रथम पुरु़षः इत् इताम् इयुः
म़ध्यम पुरुषः इः इतम् इत
उत्तम पुरु़षः इयम् इव इम
[edit] Reference
- संस्क्रतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
- अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.

